A 570-4 Vaiyākaraṇabhūṣaṇasāra
Manuscript culture infobox
Filmed in: A 570/4
Title: Vaiyākaraṇabhūṣaṇasāra
Dimensions: 28 x 9.9 cm x 44 folios
Material: paper?
Condition:
Scripts: Devanagari; none
Languages: Sanskrit
Subjects: Vyākaraṇa
Date: SAM 1782
Acc No.: NAK 5/3560
Remarks:
Reel No. A 570-4
Inventory No. 84551
Title Vaiyākaraṇabhūṣaṇasāra
Remarks
Author Kauṇḍa Bhaṭṭa
Subject Vyākaraṇa
Language Sanskrit
Text Features abridgement of the author's own Vaiyākaraṇabhūṣaṇa, commentary on Bhaṭṭoji Dīkṣita's Vaiyākaraṇamatonmajjana, on the philosophy of grammar, i.e. semantics
Manuscript Details
Script Devanagari
Material paper
State complete
Size 28.0 x 9.9 cm
Binding Hole
Folios 44
Lines per Folio 8–15
Foliation figures in the bottom of the right-hand margin of the verso
Scribe
Date of Copying (V)S 1782
Place of Deposit NAK
Accession No. 5/3560
Manuscript Features
There are occasional corrections and annotations by the scribe himself. On the back of fol. 1 the title has been inscribed by a modern hand as follows: atha vaiyākaraṇabhūṣaṇa[[sāra]]m (!) ārambhaḥ || patre 44. Above the foliation in the left-hand margin, the abbreviation vai° bhū° appears on the verso of fols. 19–44. Above the foliation in the right-hand margin, the word rāmaḥ appears on the verso of fols. 1–18.
Excerpts
Beginning
oṁ śrīgaṇeśāya namaḥ || ||
- śrīlakṣmīramaṇaṃ naumi gaurīramaṇarūpiṇaṃ ||
- sphoṭarūpaṃ yataḥ sarvaṃ jagad etad vivarttate || 1 ||
- aśeṣaphaladātāraṃ bhavābdhitaraṇe tarim ||
- śeṣāśeṣārthalābhārthaṃ prārthaye śeṣabhūṣaṇam || 2 ||
- pāṇinyādimunīn praṇamya pitaraṃ raṃgojibhaṭṭābhidhaṃ
- dvaitadhvāṃtanivāraṇādiphalikāṃ puṃbhāvavāgdevatāṃ
- ḍhuṃḍhiṃ gautamajaiminīyavacanavyākhyātṛbhir dūṣitān
- siddhāṃtān upapattibhiḥ prakaṭaye teṣāṃ vaco dūṣaye || 3 ||
prāripsitapratibaṃdhakopaśamānāya (!) kṛtaṃ śrīphaṇismaraṇarūpaṃ maṃgalaṃ śiṣyaśikṣārthe nibadhnan cikīrṣitaṃ pratijānīte ||
- phaṇibhāṣitabhāṣyābdheḥ śabdakaustubha uddhṛtaḥ ||
- tatra nirṇīta evārthaḥ saṃkṣepeṇeha kathyate ||
- (fol. 1v1–7)
End
- itthaṃ niṣkṛṣyamāṇaṃ yac chabdatatvaṃ niraṃjanaṃ ||
- brahmaivety akṣaraṃ prāhus tasmai pūrṇātmane namaḥ || 71 ||
ayaṃ bhāvaḥ | nāmarūpe vyākaravāṇīti śrutisiddhā dvayī sṛṣṭiḥ | tatra rūpasyeva nāmno pi tad eva tatvam | prakriyāṃśas tv avidyāvijṛṃbhaṇamātraṃ | uktaṃ ca vākyapadīye |
- śāstreṣu prakriyābhedair avidhaivopa⟪……⟫varṇyate |
- samāraṃbhas tu bhāvānām anādi brahma śāśvataṃ ||
brahmaivety anenātrāyaṃ puruṣaḥ svayaṃjyotiḥ | tam eva bhāṃt⟪i⟫am anubhāti sarvaṃ tasya bhāsā sarvam idaṃ vibhātīti śrutisiddhaṃ svaparaprakāśatvaṃ sūcayan sph(u)ṭaty artho smād iti sphoṭa iti yaugikaṃ sphoṭaśabdābhidheyatvaṃ sūcayati || nirvighnapracayāyāṃte maṃgalaṃ śrutinatirūpam āha | pūrṇātmana ityādinā || 71 ||
- aśeṣabhūṣādātāram api sarveśvaraṃ guruṃ ||
- śrīmadbhūṣaṇasāreṇa bhūṣaye śeṣabhūṣaṇaṃ || 72 || ||
- (fol. 44v4–10)
Colophon
iti śrīmatpadavākyapramāṇapārāvārapārīṇaraṃgojibhaṭṭātmajakoṃḍabhaṭṭakṛte vaiyākaraṇabhūṣaṇasāre sphoṭavādaḥ || || samāpto yaṃ graṃthaś ca || ||
saṃvat 1782 nala⟪..⟫nāmasaṃvatsarāṃtargataphālgunaśuddhacaturthyāṃ likhitam idaṃ pustakaṃ || || sadāśivo jayati || rāmo jayati || gaṇeśo jayati || cha || cha || cha ||<ref>Added by a later hand: pustakaṃ śrīkṛṣṇajośīrāma(nīya), indicating probably the owner of the MS.</ref>
- (fol. 44v10–12)
Microfilm Details
Reel No. A 570/4
Date of Filming 08-05-1973
Exposures 47
Used Copy Berlin
Type of Film negative
Remarks
Catalogued by OH
Date 18-06-2007
<references/>