A 570-4 Vaiyākaraṇabhūṣaṇasāra

Template:NR

Manuscript culture infobox

Filmed in: A 570/4
Title: Vaiyākaraṇabhūṣaṇasāra
Dimensions: 28 x 9.9 cm x 44 folios
Material: paper?
Condition:
Scripts: Devanagari; none
Languages: Sanskrit
Subjects: Vyākaraṇa
Date: SAM 1782
Acc No.: NAK 5/3560
Remarks:


Reel No. A 570-4

Inventory No. 84551

Title Vaiyākaraṇabhūṣaṇasāra

Remarks

Author Kauṇḍa Bhaṭṭa

Subject Vyākaraṇa

Language Sanskrit

Text Features abridgement of the author's own Vaiyākaraṇabhūṣaṇa, commentary on Bhaṭṭoji Dīkṣita's Vaiyākaraṇamatonmajjana, on the philosophy of grammar, i.e. semantics

Manuscript Details

Script Devanagari

Material paper

State complete

Size 28.0 x 9.9 cm

Binding Hole

Folios 44

Lines per Folio 8–15

Foliation figures in the bottom of the right-hand margin of the verso

Scribe

Date of Copying (V)S 1782

Place of Deposit NAK

Accession No. 5/3560

Manuscript Features

There are occasional corrections and annotations by the scribe himself. On the back of fol. 1 the title has been inscribed by a modern hand as follows: atha vaiyākaraṇabhūṣaṇa[[sāra]]m (!) ārambhaḥ || patre 44. Above the foliation in the left-hand margin, the abbreviation vai° bhū° appears on the verso of fols. 19–44. Above the foliation in the right-hand margin, the word rāmaḥ appears on the verso of fols. 1–18.

Excerpts

Beginning

oṁ śrīgaṇeśāya namaḥ ||    ||

śrīlakṣmīramaṇaṃ naumi gaurīramaṇarūpiṇaṃ ||
sphoṭarūpaṃ yataḥ sarvaṃ jagad etad vivarttate || 1 ||
aśeṣaphaladātāraṃ bhavābdhitaraṇe tarim ||
śeṣāśeṣārthalābhārthaṃ prārthaye śeṣabhūṣaṇam || 2 ||
pāṇinyādimunīn praṇamya pitaraṃ raṃgojibhaṭṭābhidhaṃ
dvaitadhvāṃtanivāraṇādiphalikāṃ puṃbhāvavāgdevatāṃ
ḍhuṃḍhiṃ gautamajaiminīyavacanavyākhyātṛbhir dūṣitān
siddhāṃtān upapattibhiḥ prakaṭaye teṣāṃ vaco dūṣaye || 3 ||

prāripsitapratibaṃdhakopaśamānāya (!) kṛtaṃ śrīphaṇismaraṇarūpaṃ maṃgalaṃ śiṣyaśikṣārthe nibadhnan cikīrṣitaṃ pratijānīte ||

phaṇibhāṣitabhāṣyābdheḥ śabdakaustubha uddhṛtaḥ ||
tatra nirṇīta evārthaḥ saṃkṣepeṇeha kathyate ||
(fol. 1v1–7)

End

itthaṃ niṣkṛṣyamāṇaṃ yac chabdatatvaṃ niraṃjanaṃ ||
brahmaivety akṣaraṃ prāhus tasmai pūrṇātmane namaḥ || 71 ||

ayaṃ bhāvaḥ | nāmarūpe vyākaravāṇīti śrutisiddhā dvayī sṛṣṭiḥ | tatra rūpasyeva nāmno pi tad eva tatvam | prakriyāṃśas tv avidyāvijṛṃbhaṇamātraṃ | uktaṃ ca vākyapadīye |

śāstreṣu prakriyābhedair avidhaivopa⟪……⟫varṇyate |
samāraṃbhas tu bhāvānām anādi brahma śāśvataṃ ||

brahmaivety anenātrāyaṃ puruṣaḥ svayaṃjyotiḥ | tam eva bhāṃt⟪i⟫am anubhāti sarvaṃ tasya bhāsā sarvam idaṃ vibhātīti śrutisiddhaṃ svaparaprakāśatvaṃ sūcayan sph(u)ṭaty artho smād iti sphoṭa iti yaugikaṃ sphoṭaśabdābhidheyatvaṃ sūcayati || nirvighnapracayāyāṃte maṃgalaṃ śrutinatirūpam āha | pūrṇātmana ityādinā || 71 ||

aśeṣabhūṣādātāram api sarveśvaraṃ guruṃ ||
śrīmadbhūṣaṇasāreṇa bhūṣaye śeṣabhūṣaṇaṃ || 72 ||    ||
(fol. 44v4–10)

Colophon

iti śrīmatpadavākyapramāṇapārāvārapārīṇaraṃgojibhaṭṭātmajakoṃḍabhaṭṭakṛte vaiyākaraṇabhūṣaṇasāre sphoṭavādaḥ ||    || samāpto yaṃ graṃthaś ca ||    ||
saṃvat 1782 nala⟪..⟫nāmasaṃvatsarāṃtargataphālgunaśuddhacaturthyāṃ likhitam idaṃ pustakaṃ ||    || sadāśivo jayati || rāmo jayati || gaṇeśo jayati || cha || cha || cha ||<ref>Added by a later hand: pustakaṃ śrīkṛṣṇajośīrāma(nīya), indicating probably the owner of the MS.</ref>

(fol. 44v10–12)

Microfilm Details

Reel No. A 570/4

Date of Filming 08-05-1973

Exposures 47

Used Copy Berlin

Type of Film negative

Remarks

Catalogued by OH

Date 18-06-2007


<references/>